Nojoto: Largest Storytelling Platform

Best LoveSanskrit Shayari, Status, Quotes, Stories

Find the Best LoveSanskrit Shayari, Status, Quotes from top creators only on Nojoto App. Also find trending photos & videos about sad love pictures with quotes, kidnapper falls in love with hostage, good morning quotes for love in hindi 260, good thought for love and friendship, sad loves to love shayari,

  • 1 Followers
  • 3 Stories

Ayush Mishra

(SHLOKA Composed by me in "Indrawajrachand")

(मेरे द्वारा रचित श्लोक इन्द्रवज्रा छन्द मे)🙏

(सृष्टो मयेन्द्रवज्राछन्दसि।)🙏

✍️(कवि:-देवप्रिय: आयुष:) (Poet-DevPriyA AyusH)✍️

सास्मर्यते देवगणाधिपैर्या
दिदृक्षते याम्प्रकृतिस्वरूपाम्।
ईप्सन्ति याम् वै सुरलोकपालाः
मूढाम्मतिम्मे विपुलीक्रियात् सा।।


✍️✍️आंग्लभाषायामनुवाद:✍️✍️


The desire to see the Goddess of nature, who is not able to see even after being remembered by the superior gods in the group of gods.The Goddess whom the deity and Lokpal also desire to get.That goddess unleash my foolish intellect.

✍️✍️हिन्द्याम्भाषायामनुवादः✍️✍️

जिन प्रकृतिस्वरूपा देवी का देवो के समुह मे श्रेष्ठ देवता भी बार बार स्मरण करते है।एवं अतिशय स्मरण के पश्चात भी वो जिनका दर्शन  कर पाने मे समर्थ ना हो पाने से जिनहे देखने कि इच्छा रखते  है।जिन देवी को प्राप्त करने कि इच्छा निरन्तर ही देवताओं और लोकपालों के द्वारा भी कि जाती है।वह देवी मेरी मूढ़ मति को दोष रहित करें।
✍️(आयुषशतकम्)✍️

©Ayush Mishra #LoveSanskrit#

#vacation

Ayush Mishra

#LoveSanskritLoveShlokas❣️❣️ #IPL2021

read more
#IPL2021 

(Shlokas composed by me in "Anushtupchand"by name "Karkashtkam")
("कारकाष्टकम्"इस विषय पर मेरे द्वारा रचित श्लोक अनुष्टुप्छन्द मे।)🙏
('कारकाष्टकम्' इति नाम्ना मयानुष्टुप्छन्दसि सृष्टा: श्लोकाः)🙏
(कवि:-देवप्रिय: आयुष:)✍️✍️(Poet-DevPriyA AyusH MishrA)✍️✍️
अत्र गुरुशिष्ययोर्मध्ये$नुष्टुप्छन्दसि--- वार्तालाप माध्यमेन कारकविषये सारल्येन प्रवेशाय प्रयासो मया विहितस्तत्र------////////सर्वादावेव शिष्येण प्रश्नः कृतस्ततो गुरुणोत्तरितम्----
तद्यथा---
१--नैव व्यपगतास्सर्वे
           मम दोषास्तथा$पि च।
बुद्धिमान्द्यञ्जजाताच्च 
            कारकज्ञानमृध्नुयात्।।
२---उद्यान्मे यच्चभव्याय
              विद्याज्ञानञ्च दत्रिमम्।
       येनोपायेन सद्येव
              परिश्रान्ता भवेन्मतिः।।
गुरुः३--बोधाबोधसुबोधाय
          शास्त्रामृत रसाय च।
   यत्किमपित्वया पृष्टन्
           तत्सर्वं हि भवाय च।।
 ४--ते विचिकित्सितं सम्यग्
             मयाप्येतद्विवित्सितम्।
     मामतस्तद्विजानीहि
            त्वया दोषः कथङ्कृत:
शिष्यः५--कश्चात्रवर्तते कर्ता
                  क इहा कर्मकारकः।
गुरुः-----करणस्त्वहमेवात्र
               सारल्येन त्वया कृतः।।
६---मतो$हं सम्प्रदानत्वे
         आपादाने$प्यहम्मतः।
     कारणत्वस्य शून्यत्वात्
          सम्बन्धो$प्यविवक्षितः।।
७--त एतेषाञ्च सर्वेषान्
          तत्राधारो हि यो भवेत्।
      सैवाधिकरणत्वेन
           मतो$स्ति विदुषान्नये।।
८--नित्यं हि पाठमात्रेण
         सर्वदा सरलीभवेत्।
     श्रोतव्यं व्यवहर्तव्य
        न्नित्यं हि कारकाष्टकम्।।

©Ayush Mishra
  #LoveSanskrit#LoveShlokas❣️❣️

#IPL2021

Ayush Mishra

#LoveSanskritLoveShlokas❣️❣️ #IPL2021

read more
#IPL2021 

(Shlokas composed by me in "Anushtupchand"by name "Karkashtkam")
("कारकाष्टकम्"इस विषय पर मेरे द्वारा रचित श्लोक अनुष्टुप्छन्द मे।)🙏
('कारकाष्टकम्' इति नाम्ना मयानुष्टुप्छन्दसि सृष्टा: श्लोकाः)🙏
(कवि:-देवप्रिय: आयुष:)✍️✍️(Poet-DevPriyA AyusH MishrA)✍️✍️
अत्र गुरुशिष्ययोर्मध्ये$नुष्टुप्छन्दसि--- वार्तालाप माध्यमेन कारकविषये सारल्येन प्रवेशाय प्रयासो मया विहितस्तत्र------////////सर्वादावेव शिष्येण प्रश्नः कृतस्ततो गुरुणोत्तरितम्----
तद्यथा---
१--नैव व्यपगतास्सर्वे
           मम दोषास्तथा$पि च।
बुद्धिमान्द्यञ्जजाताच्च 
            कारकज्ञानमृध्नुयात्।।
२---उद्यान्मे यच्चभव्याय
              विद्याज्ञानञ्च दत्रिमम्।
       येनोपायेन सद्येव
              परिश्रान्ता भवेन्मतिः।।
गुरुः३--बोधाबोधसुबोधाय
          शास्त्रामृत रसाय च।
   यत्किमपित्वया पृष्टन्
           तत्सर्वं हि भवाय च।।
 ४--ते विचिकित्सितं सम्यग्
             मयाप्येतद्विवित्सितम्।
     मामतस्तद्विजानीहि
            त्वया दोषः कथङ्कृत:
शिष्यः५--कश्चात्रवर्तते कर्ता
                  क इहा कर्मकारकः।
गुरुः-----करणस्त्वहमेवात्र
               सारल्येन त्वया कृतः।।
६---मतो$हं सम्प्रदानत्वे
         आपादाने$प्यहम्मतः।
     कारणत्वस्य शून्यत्वात्
          सम्बन्धो$प्यविवक्षितः।।
७--त एतेषाञ्च सर्वेषान्
          तत्राधारो हि यो भवेत्।
      सैवाधिकरणत्वेन
           मतो$स्ति विदुषान्नये।।
८--नित्यं हि पाठमात्रेण
         सर्वदा सरलीभवेत्।
     श्रोतव्यं व्यवहर्तव्य
        न्नित्यं हि कारकाष्टकम्।।

©Ayush Mishra #LoveSanskrit#LoveShlokas❣️❣️

#IPL2021


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile